जगद्गुरु रामानन्‍दाचार्य राजस्‍थान संस्‍कृत विश्‍वविद्यालय

ग्राम-मदाऊ, पोस्‍ट भांकरोटा, जिला जयपुर 302026

विद्यावारिधि (Ph.D.) उपाधि प्राप्त हेतु प्रस्‍तुत शोध प्रबन्‍धधारी छात्रों की सूची

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

विषय

उपाधि स्‍वीकृति तिथि

1.       

श्रीमती उर्मिला

डॉ. रामविलास शर्मा

श्री शिवरामशास्त्रिकृत नेहरुवंश महाकाव्‍यस्‍य समीक्षणं संपादनम्

साहित्‍य

2010

2.       

श्री सुराज शर्मा

डॉ. विनोद कुमार शर्मा

चिकित्‍साक्षेत्र ज्‍योतिषशास्‍त्रस्‍यावदानम्

ज्‍योतिष

2010

3.       

श्री सुरेश गुप्ता

देवर्षि कलानाथ शास्‍त्री

पं. मोहनलालपाण्‍डेयानां व्‍यक्तित्‍वकृतित्‍वसमीक्षा

साहित्‍य

2010

4.       

श्री आशीष जोशी

डॉ. सुभाष चन्‍द्र शर्मा

पं. विश्‍वनाथजोशीमहाभागस्‍य शिवस्‍तुतिवैभवस्‍य संपादनं समीक्षणञ्च

साहित्‍य

2010

5.       

श्री महेश कुमार पारीक

डॉ. के साम्‍बशिवमूर्ति

राजस्‍थान राज्‍ये संस्‍कृतविभागाभ्‍यां संचालीयमानानाम् उच्चमाध्‍यमिकविद्याल्यायं तुलनात्‍मकमध्‍ययनम्

शिक्षा

2010

6.       

विश्‍वम्‍भर दयाल शर्मा

डॉ. विनोदबिहारी शर्मा

श्रीपद्मशास्त्रिण: कृतिषु राष्ट्रियभावनाया: अनुशीलनम्

साहित्‍य

2010

7.       

जयनारायण शुक्‍ल

डॉ. अशोक कुमार तिवाडी

सुबर्थे वाक्‍यपदीयसाधनसमुद्देश्‍यावैयाकरणसिद्धान्‍त मञ्जूषयो: समीक्षात्‍मकमध्‍ययनम्

व्‍याकरण

2010

8.       

त्रिलोकीनाथ शर्मा

डॉ. ताराशंकर शर्मा

आचार्य-डॉ. नारायणशास्त्रिकाङ्कर-विद्यालङ्कारविरचितायाम् अभिनव-संस्‍कृत-सुभाषित-सप्तशत्‍यां राष्ट्रिय-सामाजिक-सांस्‍कृतिक-तत्‍वानाम् अनुशीलनम्

साहित्‍य

2010

9.       

श्रीकृष्‍ण शर्मा

डॉ. बजरंग लाल शर्मा

परिभाषेन्‍दुशेखरस्‍य दोषोद्धार-नाम्‍न्‍यांटीकाया: सम्‍पादनं समीक्षणञ्च

व्‍याकरण

2010

10.   

श्री महेशचन्‍द्र शर्मा

डॉ. दिवाकर मिश्र

वाल्‍मीकि रामायणनिहित शैक्षिक तत्‍वानामध्‍ययनम्

शिक्षा

2010

11.   

शिवभगवान सारस्‍वत

डॉ. बजरंग लाल शर्मा

चक्रपाणिविजयमहाकाव्‍ये श्रीमज्जवाहरयशोविजयाख्‍यमहाकाव्‍ये च प्रयुक्तानां कृदन्‍तपदानां विश्‍लेषणम्

व्‍याकरण

2010

 

टिप्पणी :- उपाधि प्रदान हेतु स्‍वीकरणीय शोध प्रबन्‍ध वर्ष 2010

विषय :- (1) साहित्‍य -05 (2) व्‍याकरण - 03 (3) ज्‍योतिष -01 (4) शिक्षा -02

कुलयोग = 11 (25 जून, 2010 तक)