जगद्गुरु रामानन्‍दाचार्य राजस्‍थान संस्‍कृत विश्‍वविद्यालय

ग्राम-मदाऊ, पोस्‍ट भांकरोटा, जिला जयपुर 302026

विद्यावारिधि (Ph.D.) के लिये पंजीकृत शोधार्थियों की सूची

वेद वेदांग संकाय विषय व्‍याकरण

 

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

अशोक कुमार तिवाडी

प्रो. सत्‍यदेव मिश्र

सिद्धान्‍तकौमुदीस्‍थपञ्च-सन्‍ध्‍यन्‍तटीकाकारेषु सभापतयूपाध्‍यायस्‍यातिशयित्‍वम्

जरारासंविवि/शोध पंजी./वेवेसं./2002/01

 

2.       

हेमन्‍त कृष्‍ण शर्मा

पो. भगवती प्रसाद देशवाली

क्षीरस्‍वामिकृताया: निपाताव्‍ययोपसर्गवृत्ते: समीक्षात्‍मकं सम्‍पादनमनुशीलनं च

जरारासंविवि/शोध पंजी./वेवेसं./2002/05

 

3.       

विकास मिश्र

डॉ. अशोक कुमार तिवाडी

व्‍याकरणे कौण्‍डभट्टीयो विमर्श:

जरारासंविवि/शोध पंजी./वेवेसं./2003/08

 

4.       

लक्ष्‍मीनारायण माणम्‍या

डॉ. अशोक कुमार तिवाडी

स्‍वातन्‍त्रयोत्तरकालिकव्‍याकरणशास्‍त्रे वाराणस्‍या: योगदानम्

जरारासंविवि/शोध पंजी./वेवेसं./2003/09

 

5.       

लोकेश मिश्र

डॉ. राजधर मिश्र

परिभाषेन्‍दुशेखरस्‍य दुर्गाभैरवीटीकयोस्‍तुलनात्‍मकमध्‍ययनम.

जरारासंविवि/शोध पंजी./वेवेसं./2005/12

 

6.       

राकेश कुमार गुप्ता

बजरंग लाल शर्मा

अजन्‍तपुल्लिङ्गमारभ्‍य कारकान्‍तं यावद् बालमनोरमालक्ष्‍मीटकयो: तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/13

 

7.       

जयनारायण शुक्ल

डॉ. अशोक कुमार तिवाडी

सुबर्थे वाक्‍यपदीयसाधनसमुद्देशवैयाकरणसिद्धान्‍त-मञ्जूषयो: समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/14

 

8.       

शिवभगवान सारस्‍वत

डॉ. बजरंग लाल शर्मा

चक्रपाणिविजयमहाकाव्‍ये श्रीमज्जवाहरयशोविजयाख्‍यमाहाकव्‍ये च प्रयुक्तानां कृदन्‍तपादानां विश्‍लेषणम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/15

 

9.       

संगीता कुमारी

डॉ. राजधर मिश्र

श्रीमदन्नम्‍भट्टप्रदीपोद्योतनदिशा महाभाष्‍यस्‍य समासप्रकरणस्‍य समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/16

 

10.   

अरविन्‍द कुमार शर्मा

डॉ. बजरंग लाल शर्मा

पाणिनीयतन्‍त्रे प्रवर्तितस्‍य लकारार्थविवेचनस्‍य तन्‍त्रान्‍तरै: तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/21

 

11.   

हंसराज गुप्ता

डॉ. प्रमोद कुमार शर्मा

वैयाकरणभूषण सारेण: मतोन्‍मज्जन टीकाया: तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/23

 

12.   

सुरेन्‍द्र कुमार शर्मा

डॉ. राजधर मिश्र

श्रीमधुसूदन ओझा विरचितव्‍याकरण विनोद ग्रन्‍थस्‍य समासप्रकरणस्‍य शब्‍द कौस्‍तुभ दृष्ट्या समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/24

 

13.   

हेमन्‍त कुमार चतुर्वेदी

डॉ. बजरंग लाल शर्मा

अजन्‍तपुल्लिगंभारम्‍य कारकान्‍तं यावत् वैयाकरणसिद्धान्‍तकौमुद्या: लक्ष्‍मीव्‍याख्‍याया: समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/25

 

14.   

विदिश दत्त शर्मा

डॉ. अशोक कुमार तिवाडी

व्‍याकरणदृष्ट्यावेदार्थ पारिजातप्रयुक्त तद्धितान्‍तप्रयोगाणां समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/26

 

15.   

हरिओम स्‍वामी

डॉ. महावीर प्रसाद सारस्‍वत

वाल्‍मीकि-रामायणस्‍य कृदन्‍तप्रयोगसंदर्भे समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/27

 

16.   

अजय शर्मा

डॉ. राजधर मिश्र

वैयाकरणसिद्धान्‍तकौमुद्या समासप्रकरणान्‍तबाधक सूत्राणां समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/28

 

17.   

श्रीमती नीता सैनी

डॉ. शक्तिधर मिश्र

शिक्षाग्रन्‍थानां समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/29

 

18.   

श्रीमती योगिता गौतम

मोहन लाल शर्मा

श्रीमद्मृतचरितमहाकाव्‍ये कृत्‍प्रत्‍यायानां प्रभाव:

जरारासंविवि/शोध पंजी./वेवेसं./2009/31

 

19.   

भवानीं शंकर शर्मा

मोहन लाल शर्मा

भट्टिकाव्‍ये व्‍याकरणत्‍वम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/32

 

20.   

सुरेश शर्मा

डॉ. प्रमोद कुमार शर्मा

वैयाकरणमतोन्‍मज्जनभूषणकारानुसारं क्रियाया: धातुवाच्‍यत्‍वविमर्श:

जरारासंविवि/शोध पंजी./वेवेसं./2009/33

 

21.   

विजय कुमार चतुर्वेदी

डॉ. ईश्‍वर दास शर्मा

ऋग्‍वेदप्रातिशाख्‍य सिद्धांतकौमुद्यो: संधीनाम् तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/34

 

22.   

कल्‍याण सहाय जाट

मोहन लाल शर्मा

श्री शेषनारायणप्रणीत महाभाष्‍यसूक्तिरत्‍नाकरटीकाया: चतुर्थपंचमषष्ठयाह्निकस्‍य समीक्षासंहितं संपादनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/35

 

23.   

हेमेश कुमार जोशी

डॉ. राजधर मिश्र

कविराजशेखरविरचिते बालरामायणे सोपासर्गक्रियापदानां व्‍याकरणदिशा समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/36

 

24.   

भगवती लाल सुखवाल

भरतलाल सुखवाल

महाभाष्‍य नाम्‍यपदीययो: स्‍फोट विवेचन वैशिष्ट्यम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/37

 

25.   

श्रीकृष्‍ण शर्मा

डॉ. बजरंग लाल शर्मा

परिभाषेन्‍दुशेखरस्‍य दोषोद्धार नामन्‍याटीकाया: सम्‍पादनं समीक्षाणञ्च

जरारासंविवि/शोध पंजी./वेवेसं./2009/40

 

26.   

लोकेन्‍द्र कुमार गौतम

डॉ. शक्तिधर मिश्र

प्रौढमनोरमाया: पञ्चसन्धिप्रकरणस्‍य भावप्रकाशसरलादिशा समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/45

 

27.   

धरम सिंह गुर्जर

डॉ. अशोक कुमार तिवाडी

व्‍याकरणसिद्धान्‍तसुधानिधे: कारकचक्रस्‍य समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/46

 

28.   

वीरेन्‍द्र कुमार शर्मा

डॉ. अशोक कुमार तिवाडी

आधुनिकसमाचारपत्रपत्रिकायुगे संस्‍कृतपत्रिकाणां वैशिष्ट्यम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/47

 

29.   

संजय कुमार शर्मा

डॉ. अशोक कुमार तिवाडी

क्षीरस्‍वामिकृताया: क्षीरतर‍ङि्गण्‍या: धातुवृत्ते: विशिष्टमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/48

 

 

 

वेद वेदांग संकाय विषय ज्‍योतिष

 

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

शशिप्रकाश शर्मा

डॉ. भास्‍कर शर्मा

नूतनज्‍योतिष वास्‍तुप्रणेतार आचार्य उमेशशास्त्रिण: ‘व्‍यक्तित्‍वं कृतित्‍वञ्च’

जरारासंविवि/शोध पंजी./वेवेसं./2002/02

 

2.       

भोजराज शर्मा

डॉ. भास्‍कर शर्मा

ज्‍योतिर्वज्ञाने रोगारोग्‍यविमर्श:

जरारासंविवि/शोध पंजी./वेवेसं./2002/04

 

3.       

महेशचन्‍द शर्मा

डॉ. विनोद कुमार शर्मा

ज्‍योतिषशास्‍त्रे अङ्गविद्यारहस्‍यं विमर्शणञ्च

जरारासंविवि/शोध पंजी./वेवेसं./2002/06

 

4.       

सुराज शर्मा

डॉ. विनोद कुमार शर्मा

चिकित्‍साक्षेत्रे ज्‍योतिषशास्‍त्रस्‍यावदानम्

जरारासंविवि/शोध पंजी./वेवेसं./2002/07

 

5.       

कु. प्रियंका पाठक

डॉ. विनोद कुमार शर्मा

अग्नि-मत्‍स्‍यपुराणयो: वास्‍तुविद्याया: वर्तमानसन्‍दर्भे समालोचनम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/22

 

6.       

भव्‍यदीप पारीक

डॉ. विनोद कुमार शर्मा

भारतीय ज्‍योतिषदृष्ट्या ग्रहणानां समीक्षणम्

जरारासंविवि/शोध पंजी./वेवेसं./2008/30

 

7.       

यज्ञ आमेटा व्‍यास

डॉ. विनोद कुमार शर्मा

ज्‍योतिषशास्‍त्रोक्तानां पृथिव्‍यादितत्‍वानां पर्यावरणत्‍वसाधनं

जरारासंविवि/शोध पंजी./वेवेसं./2009/38

 

8.       

देवेन्‍द्र कुमार शर्मा

डॉ. भास्‍कर शर्मा

भारतीयवाङ्मये प्रतिपादिता भौमत्रिलोकी ज्‍योतिषञ्च

जरारासंविवि/शोध पंजी./वेवेसं./2009/39

 

9.       

गणपतिलाल शर्मा

डॉ. भास्‍कर शर्मा

वेदशालानिर्माणपरम्‍परायां जयपुरीय विदुषां योगदानम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/20

 

10.   

मीठालाल शर्मा

डॉ. शिवकान्‍त शर्मा

दैवज्ञवल्लभा- उत्तरकालामृत ग्रन्‍थयो: समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/50

 

 

वेद वेदांग संकाय विषय धर्मशास्‍त्र

 

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

अवधेश कुमार कौशिक

डॉ. ताराशंकर शर्मा

भट्टदिवाकरविरचित ‘दानचन्द्रिकाया: समीक्षासहितं सम्‍पादनम्

जरारासंविवि/शोध पंजी./वेवेसं./2002/03

 

2.       

श्री मनोज कुमार चतुर्वेदी

प्रो. भगवान सहाय शर्मा

धर्मशास्‍त्रीय प्रमुखस्‍मृतिषु शिक्षा विमर्श

जरारासंविवि/शोध पंजी./वेवेसं./2009/41

 

3.       

शारदा जांगिड

डॉ. शालिनी सक्‍सेना

याज्ञवल्‍क्‍यस्‍मृतौ विधिनिषेधयो परिशीलनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/42

 

4.       

श्री नरेन्‍द्र कुमार शर्मा

प्रो. प्रभाकर शास्‍त्री

कलिवर्ज्‍य मीमांसा

जरारासंविवि/शोध पंजी./वेवेसं./2009/43

 

5.       

श्री नवलकिशोर यादव

प्रो. प्रभाकर शास्‍त्री

श्राद्धविज्ञानसन्‍दर्भे शूलपाणिविरचित श्राद्धविवेकस्‍य समालोचनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./वेवेसं./2009/44

 

 


 वेद वेदांग संकाय विषय वेद

 

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

शम्‍भुनाथ मिश्र

डॉ. राजेन्‍द्रप्रसाद मिश्र

श्रीमुरारिमिश्रकृत मन्‍त्र-भाष्‍यस्‍य सम्‍पादनम्

जरारासंविवि/शोध पंजी./वेवेसं./2003/10

 

2.       

देवकृष्‍ण जोशी

डॉ. राजेन्‍द्रप्रसाद मिश्र

श्रीवीरसिंहविरचितस्‍य वीरसिंहावलोकग्रन्‍थस्‍य समीक्षणं सम्‍पादनम्

जरारासंविवि/शोध पंजी./वेवेसं./2003/11

 

3.       

मोक्षराज

डॉ. लम्‍बोदर मिश्र

सामविधानब्राह्मणे स्‍वास्‍थ्यविज्ञानम्

जरारासंविवि/शोध पंजी./वेवेसं./2007/17

 

4.       

मदनमोहन शर्मा

डॉ. राजेन्‍द्रप्रसाद मिश्र

शुक्लयजुर्वेदसंहितोपनिषच्‍छतकस्‍य शाब्‍दाद्वैतविमर्श:

जरारासंविवि/शोध पंजी./वेवेसं./2007/18

 

5.       

महेन्‍द्रप्रताप जोशी

डॉ. लम्‍बोदर मिश्र

कर्मकाण्‍डभास्‍करश्री- पं. चतुर्थीलालगौडपादानां ग्रन्‍थानां समीक्षा

जरारासंविवि/शोध पंजी./वेवेसं./2007/19

 

 


 वेद वेदांग संकाय विषय साहित्‍य

 

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

मनीषा कौशिक

डॉ. ताराशंकर शर्मा

रापण्डितश्रीपुरुशोत्तमचतुर्वेदमहाभागानां व्‍यक्तित्‍वं कृतित्‍वञ्च

जरारासंविवि/शोध पंजी./सासंसं./2002/1001

 

2.       

सतीश कुमार कपूर

डॉ. शीतलचंद जैन

आचार्यज्ञानसागरविरचित जयोदयमहाकाव्‍यस्‍य काव्‍योचितपदशास्‍त्रीय समीक्षा

जरारासंविवि/शोध पंजी./सासंसं./2002/1002

 

3.       

सत्‍यनारायण शर्मा

डॉ. रामकुमार दाधीच

डॉ. वैकुण्‍ठनाथशास्त्रिण: संस्‍कृतकृतिषु युगचित्रणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1003

 

4.       

सुरेन्‍द्र कुमार शर्मा

डॉ. रामविलास शर्मा

विष्‍णुपुराणस्‍य विवेचनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1004

 

5.       

सीताराम वशिष्ठ

डॉ. रामदेव साहू

आचार्यविजयवर्तिविरचिताया: श्रृंगारर्णवचन्द्रिकाया: शास्‍त्रीयसमालोचनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1005

 

6.       

महावीर आर्य

डॉ. वीणारानी सोनी

अर्जुनरावणीयमहाकाव्‍यस्‍य सेव्‍यशिवदेशिकशिष्‍यटीकाया: समीक्षात्‍मकं सम्‍पादनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1006

 

7.       

आनन्‍द प्रकाश

डॉ. वीणारानी सोनी

अर्जुनरावणीयमहाकाव्‍यस्‍य वासुदेवीयटीकाया: समीक्षात्‍मकं सम्‍पादनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1007

 

8.       

उमाशंकर शर्मा

डॉ. रामदेव साहू

कालूरिहनुमन्‍तरावविरचितस्‍य ‘मेवाडराजवंशचरित’- काव्‍यस्‍य समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1009

 

9.       

देवीप्रसाद शर्मा

डॉ. रामदेव साहू

संस्‍कृतवाङ्मये मत्‍स्‍याञ्चलीयाया: विद्वत्‍परम्‍पराया: अवदानम् (विगतशताब्‍दीद्वयस्‍य संस्‍कृजसर्जनाया विशिष्टसन्‍दर्भे)

जरारासंविवि/शोध पंजी./सासंसं./2002/1010

 

10.   

विनोद कुमार शर्मा

डॉ. विनोदबिहारी शर्मा

डॉ. नारायणशास्त्रिकाङ् करविरचित-रचनाीयुदय-महाकाव्‍यस्‍य समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1011

 

11.   

विश्‍वम्‍भर दयाल शर्मा

डॉ. विनोदबिहारी शर्मा

श्रीपद्मशास्त्रिण: कृतिषु राष्ट्रियभावनाया: अनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1012

 

12.   

आशुतोष पारीक

डॉ. रामकुमार दाधीच

स्‍वामिदयानन्‍दमधिकृत्‍य विरचितेषु महाकाव्‍येषु युगचेतनाया: अनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1013

 

13.   

पवन कुमार शर्मा

डॉ. विनोदबिहारी शर्मा

श्राजगुरुपण्डितनन्‍द‍किशोरकथाभट्टानां व्‍यक्तित्‍वकृतित्‍वसमीक्षा

जरारासंविवि/शोध पंजी./सासंसं./2002/1014

 

14.   

सुरेशचन्‍द्र गुप्ता

देवर्षि कलानाथ शास्‍त्री

पं. मोहनलालशर्मपाण्‍डेयानां व्‍यक्तित्‍वकृतित्‍वसमीक्षा

जरारासंविवि/शोध पंजी./सासंसं./2002/1015

 

15.   

आशीश कुमार जोशी

डॉ. सुभाशचंद्र शर्मा

पं. विश्‍वनाथजोशी-महाभागस्‍य शिवस्‍तुतिवैभवस्‍य सम्‍पादनं समीक्षणं च

जरारासंविवि/शोध पंजी./सासंसं./2002/1016

 

16.   

त्रिलोकीनाथ शर्मा

डॉ. ताराशंकर शर्मा

आचार्य- डॉ. नारायणशास्त्रिकाङ्कर-विद्यालयङ्कारविरचितायाम् अभिनव-संस्‍कृत-सुभाषित-सप्तशत्‍यां राष्ट्रिय-सामाजिक-सांसकृतिक-तत्‍वानाम् अनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1017

 

17.   

चेतनकुमार शर्मा

डॉ. रामकुमार दाधीच

रामानन्‍ददिग्विजयमहाकाव्‍यस्‍य समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1018

 

18.   

नरेन्‍द्र जोशी

डॉ. जितेन्‍द्रकुमार अग्रवाल

रसकपूरस्‍य ऐतिहासिक संस्‍कृतोपन्‍यासस्‍य संस्‍कृतानुवादस्‍य सर्वांगीणमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1019

 

19.   

राजेश कुमार

डॉ. रामविलास शर्मा

श्री तिलकयशोऽर्णव काव्‍यस्‍य सामाजिक दृष्ट्या अध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1020

 

20.   

प्रमोद कुमार तिवाडी

डॉ. रामविलास शर्मा

श्री तिलकयशोऽर्णव काव्‍यस्‍य राजनैतिक दृष्ट्या अध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1021

 

21.   

विजयकुमार शर्मा

डॉ. ताराशंकर शर्मा

निम्‍बार्कपीठाश्‍वराणां श्रीराधासर्वेश्‍वरशरणदेवाचार्यश्रीजी महाराणानां कृतिषु भक्तित्‍वसमीक्षणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1022

 

22.   

ओमप्रकाश सांखोलिया

डॉ. रामगोपाल शर्मा

आशुकविश्रीनित्‍यानन्‍दशास्त्रिविरचितस्‍य रीरामचरिताब्धिरत्‍नस्‍य महाचित्रकाव्‍यस्‍य समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1023

 

23.   

श्रीमती उर्मिला

डॉ. रामविलास शर्मा

श्री शिवरामशास्त्रिकृत नेहरुवंश महाकाव्‍यस्‍य समीक्षणं संपादनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1024

 

24.   

महेन्‍द्रकुमार मीणा

डॉ. जितेन्‍द्रकुमार अग्रवाल

अमरमंगलनाटकस्‍य शास्‍त्रीय समीक्षणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1025

 

25.   

बनवारीलाल चेजारा

डॉ. रामकुमार दाधीच

संस्‍कृत पुनरुत्‍थाने संस्‍कृतभारत्‍या: योगदानम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1026

 

26.   

मामराज शमा्र

डॉ. रामगोपाल शर्मा

आदिकविवाल्‍मीकि विरचितस्‍य योग वशिष्ठ महारामायणस्‍य साहित्‍यकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1027

 

27.   

शिवशरणनाथ त्रिपाठी

डॉ. ताराशंकर शर्मा

श्रीमदष्टावक्रगीताया: समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1028

 

28.   

रतनसिंह

डॉ. रामविलास शर्मा

संस्‍कृतसाहित्‍यच्‍छात्राणां राजस्‍थानीभाषाया: वीरकाव्‍यानि

जरारासंविवि/शोध पंजी./सासंसं./2002/1029

 

29.   

राजुल जैन

डॉ. सनतकुमार जैन

आचार्यज्ञानसागरस्‍य संस्‍कृतकाव्‍येशुणुव्रतानां समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1030

 

30.   

नरेशी मीणा

डॉ. रामदेव साहू

राजस्‍थानीय संस्‍कृतरूपेषु डॉ. वैकुण्‍ठनाथशास्त्रिणो रूपकानां समालोचनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1031

 

31.   

ललित किशोर शर्मा

डॉ. ताराशंकर शर्मा

राष्‍ट्रपतिसम्मानित डॉ. हरिरामआचार्यस्‍य कृतिनां समीक्षात्‍मकमनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1032

 

32.   

अर्जुन सिंह नुरुका

डॉ. सुभाषचंद्र शर्मा

वैंकटनाथाचार्यप्रणीतस्‍य पादुकासहस्र काव्‍यस्‍य साहित्यिकं समीक्षणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1033

 

33.   

अंतिमा चौहान

डॉ. सुभाषचंद्र शर्मा

श्रीमद्भागवतमापुराणगत स्रोत्राणां काव्‍यत्‍वदृशा समीक्षणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1034

 

34.   

गेहप्रदीप शर्मा

डॉ. विनोदबिहारी शर्मा

कविपुण्‍डरीक सम्‍पूर्णदत्त मिश्रस्‍यकृतित्‍व समीक्षणम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1035

 

35.   

तियमल अलियास् जयतीर्थ

डॉ. ताराशंकर शर्मा

काव्‍यशास्‍त्रीय पदार्थानां परिष्‍कारे नव्‍य न्‍यायशैल्‍या: प्रयोगविचार:

जरारासंविवि/शोध पंजी./सासंसं./2002/1036

 

36.   

अरविन्‍द शर्मा

डॉ. ताराशंकर शर्मा

पञ्चमोल्लासपर्यन्‍तस्‍य काव्‍यप्रकाशस्‍य षण्‍णां टीकानां समालोचनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1037

 

37.   

मिन्‍टु कंवर

डॉ. सुभाषचन्‍द्र शर्मा

डॉ. पुष्‍करदत्तशर्माविरचितस्‍य परशुरामचरितमहाकाव्‍यस्‍य समीक्षात्‍मकमनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1038

 

38.   

जगदीश प्रसाद शर्मा

डॉ. रामदेव साहू जी

महावीरप्रसादसारस्‍वत विरचितस्‍य करणीचरितामृतमहाकाव्‍यस्‍य समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1039

 

39.   

सीताराम तेतरवाल

डॉ. सनत कुमार जैन

आचार्यज्ञानसागर प्रणीत-महाकाव्‍यगतसुभाषितानां संस्‍कृतकाव्‍यकदम्‍बे वैशिष्ट्य विमर्श:

जरारासंविवि/शोध पंजी./सासंसं./2002/1040

 

 


 वेद वेदांग संकाय विषय साहित्‍य

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

हितेन्‍द्र

डॉ. शीतलचंद जैन

जैनसंस्‍कृतवाङ्मये ध्‍यानसमीक्षा

जरारासंविवि/शोध पंजी./सासंसं./2002/1001

 

2.       

पीयूष जैन

डॉ. शीतलचंद जैन

समयपाहुड-ग्रन्‍थस्‍य टीकानां तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1002

 

3.       

पुलक गोयल

डॉ. शीतलचंद जैन

सोरसेनी -पाइयम्मि समणचरिया विमशो

जरारासंविवि/शोध पंजी./सासंसं./2002/1003

 

4.       

आशीष कुमार जैन

डॉ. शीतलचंद जैन

जैनपाइयसेसकयसाहिच्चम्मि उवओगो - एगमणुशीलनं (जैन प्राकृतसंस्‍कृतसाहित्‍योपयोग: एकमनुशीलनम्)

जरारासंविवि/शोध पंजी./सासंसं./2002/1004

 

5.       

आलोक कुमार मित्तल

डॉ. अनन्‍तशर्मा

जैनपरम्‍परायां तथा महाभारते अहिंसाया: तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1005

 

6.       

महेन्‍द्र कुमार छीपा

पारसनाथ द्विवेदी

रामानन्‍दवेदान्‍त शब्‍दशास्‍त्रेया: तत्त्‍वमीमांसाया: तुलनात्‍मकमनुशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1001

 

7.       

महेन्‍द्र कुमार छीपा

डॉ. शीतलचंद जैन

जैन संस्‍कृतवाङ्मये पर्यावरणम् एकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/1006

 

8.       

दयारामदास

डॉ. वी.एन. पाण्‍डुरंगी

गदाधरभट्टाचार्यविरचितशक्तिवादस्‍य समीक्षात्‍मकं संपादनम् अध्‍ययनम् च

जरारासंविवि/शोध पंजी./सासंसं./2002/1007

 

9.       

श्री भवनिष्ठ अवस्‍थी

डॉ. वी.एन. पाण्‍डुरंगी

सर्वदर्शनरीत्‍या परब्रह्मतत्त्‍वविमर्श:

जरारासंविवि/शोध पंजी./सासंसं./2002/1008

 

10.   

श्री लालचन्‍द शर्मा

डॉ. वी.एन. पाण्‍डुरंगी

भवेदवमिश्र विरचितस्‍य युक्तभवदेवग्रन्‍थस्‍य समीक्षात्‍मकमध्‍ययनम् सम्‍पादनञ्च

जरारासंविवि/शोध पंजी./सासंसं./2002/1009

 

 

 

वेद वेदांग संकाय विषय शिक्षा

क्र.सं.

शोधार्थी का नाम

शोध निर्देशक

शोध विषय का शीर्षक

पंजीकरण संख्‍या

विशेष

1.       

देवेन्‍द चतुर्वेदी

डॉ. के साम्‍बशिवमूर्ति

राजस्‍थानराज्‍ये प्रचलितानां संस्‍कृतोच्चारणशिक्षणविधीनां समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2006/3001

 

2.       

सुरेश कुमार शर्मा

डॉ. माताप्रसाद शर्मा

राजस्‍थाने स्थितानां केन्‍द्रीयविद्यालयानां छात्रेषु संस्‍कृतविषयं प्रति अभिरुचि: सर्वेक्षणात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2006/3002

 

3.       

श्रीमती गायत्री बैरवा

डॉ. के साम्‍बशिवमूर्ति

प्रसिद्धेषु अष्टादशस्‍मृतिग्रन्‍थेषु उपलभ्‍यमानानां शैक्षिकतत्त्‍वानां तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2007/3003

 

4.       

शीशराम

डॉ. माताप्रसाद शर्मा

बिरलापरिवारस्‍य शैक्षिकावदानम् एकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2008/3004

 

5.       

महेशचंद शर्मा

डॉ. दिवाकर मिश्र

वाल्‍मीकिरामायणनिहित शैक्षिकतत्त्‍वानामध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2008/3005

 

6.       

श्रीमती रेखा शर्मा

डॉ. के साम्‍बशिवमूर्ति

माध्‍यमिकस्‍तरीय संस्‍कृतच्‍छात्राणां लेखनकौशलाधिगमे शिक्षणोपागमनाम् उपादेयताया: परिशीलनम्

जरारासंविवि/शोध पंजी./सासंसं./2008/3006

 

7.       

महेश आसोपा

डॉ. दिवाकर मिश्र

सामाजिक कुरीत्‍युन्‍मूलने शिक्षाया: भूमिका एकं प्रयोगात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2008/3007

 

8.       

महेश कुमार शर्मा

डॉ. के साम्‍बशिवमूर्ति

राजस्‍थानराज्‍ये विद्यालयीयसंस्‍कृतशिक्षाया: समीक्षात्‍मकमध्‍ययनम् (माध्‍यमिक स्‍तर पर्यन्‍तम्)

जरारासंविवि/शोध पंजी./सासंसं./2008/3008

 

9.       

डम्‍बरुधरपति

डॉ. माताप्रसाद शर्मा

राजस्‍थानप्रान्‍तेरपरम्‍परागतानाम् आधुनिकतानाञ्च प्रशिक्षणार्थीनाम् संस्‍कृतशिक्षणस्‍य समस्‍यानाम् विधीनां च तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3009

 

10.   

विनोद कुमार शर्मा

डॉ. माताप्रसाद शर्मा

भावि संस्‍कृताध्‍यापकानामाधुनिकीकरणेशिक्षक प्रशिक्षणस्‍य सार्थक्‍यम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3010

 

11.   

शकुन्‍तला कुमारी

डॉ. के साम्‍बशिवमूर्ति

छान्‍दोग्‍यवृहदारण्‍यकोपनिषदो: शैक्षिकमनोवैज्ञानिकतत्‍वानां समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3011

 

12.   

श्री दिनेश कुमार शर्मा

डॉ. माताप्रसाद शर्मा

जगद्गुरुरामानन्‍दाचार्यस्‍य ग्रन्‍थेषु शैक्षिकतत्त्‍वानां समीक्षात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3013

 

13.   

सुश्री दीप्ति शर्मा

डॉ. के साम्‍बशिवमूर्ति

संस्‍कृतविश्‍वविद्यालयेषु शिक्षाशास्‍त्रविभागे कार्यरतानामध्‍यापिकानां शैक्षिकोपलब्‍धे: कार्यसन्‍तुष्टे समस्‍यानां चाध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3012

 

14.   

श्री गजेन्‍द्र सिंह जसाईवाल

डॉ. के साम्‍बशिवमूर्ति

माध्‍यमिकस्‍तरीय संस्‍कृतशिक्षणेमूल्‍याङ्कनस्‍य नवीनोपागमानां प्रयोग संभावनाया अध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3015

 

15.   

श्री कैलास सैनी

डॉ. के साम्‍बशिवमूर्ति

विज्ञान-सामाजिकविज्ञान पाठ्यक्रमयो संस्‍कृत-वाङ्मय-भाषयोश्च सम्‍भावितस्‍य प्रभावस्‍य विश्‍लेषणात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2009/3014

 

16.   

श्री महेन्‍द्र कुमार बुनकर

डॉ. दिवाकर मिश्र

राजस्‍थाने स्‍नातकस्‍तरीयेषु पारम्‍परिकेचाधुनिकेषु च छात्रेषु सर्जनात्‍मकयोग्‍यता तुलनात्‍मकमध्‍ययनम्

जरारासंविवि/शोध पंजी./सासंसं./2002/3016